B 354-2 Sāmudrikaśāstra
Manuscript culture infobox
Filmed in: B 354/2
Title: Sāmudrikaśāstra
Dimensions: 26.6 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1906
Acc No.: NAK 3/109
Remarks:
Reel No. B 354/2
Inventory No. 60220
Title Sāmudrikaśāstra
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.6 x 10.5 cm
Binding Hole
Folios 13
Lines per Folio 12
Foliation figures on the verso, in the left hand margin under the abbreviation sā dri and in the right hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/109
Manuscript Features
On the front cover-leaf is written: sāṃudrika 13 vi 1219
Excerpts
Beginning
oṁ śrīgaṇeśāya namaḥ ||
śrīgurucaraṇakamalālvidebhyo namaḥ ||
ādidevaṃ praṇamyādau savajñaṃ sarvadarśanam
sāmudrikaṃ pravakṣāmi lakaṇaṃ puruṣastriyoḥ 1
pūrvam āyuḥ parīkṣeta paścāt lakṣaṇam eva ca
āyur hīnānu e nāryo lakṣaṇaiḥ kim prayojanam 2
vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca
nirddiṣṭaṃ lakṣaṇaṃ teṣāṃ samudravacanaṃ yathā 3 (fol. 1v1–4)
End
padminī kuṃdadaṃtā ca hāradantā ca hastinī
citriṇī dāḍimī dantaśaṃkhaṃ dantā ca śaṃkhinī
padminī padmagaṃḍhā ca madhugaṃḍhā ca hastinī |
śaṃkhinī kṣāragaṃḍhā ca matsyagaṃdhā ca citriṇī
hasaṃsvaraśca padminyā gūḍḥaśamdānvahastikṛ-
kṣaśukaś ca śaṃkhinyāḥ śūkaśambā ca citriṇī
padminī varaṇavāṇī haritasvarahastinī
citriṇī piba vaddhāṇī vāyasatyaraśaṃ///
svinī
padminyaḥ premam iccanti harṣām icchanti hastinī
citriṇyo /// mānam icchanti śaṃkhiny
āddādbhāṣṭiṇī jñātavyaṃ bubudhais triṃṇāṃ lakṣa///
cāpalaksaṇaṃ
padmajā satalepena padmina udāritapadena śaṃkhinī ||///
kulavṛddhir yaśovṛddhir lakṣmīvṛdhir bhave yasaḥ(!)
ata evam idaṃ sarvaṃ vicāryaṃ jñair dhiyā śubham (fol. 13r9–13v7)
Colophon
iti sāmudrikaśāstraṃ sampūṇam likhitam idam ulmalbhātīyadurgādattena samvat 1906 1 peī bhādrakṛṣṇa 30 śanau śubham (fol. 13v7 and on the side)
Microfilm Details
Reel No. B 354/2
Date of Filming 09-10-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 08-07-2011