B 354-2 Sāmudrikaśāstra

Manuscript culture infobox

Filmed in: B 354/2
Title: Sāmudrikaśāstra
Dimensions: 26.6 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1906
Acc No.: NAK 3/109
Remarks:

Reel No. B 354/2

Inventory No. 60220

Title Sāmudrikaśāstra

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.6 x 10.5 cm

Binding Hole

Folios 13

Lines per Folio 12

Foliation figures on the verso, in the left hand margin under the abbreviation sā dri and in the right hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

On the front cover-leaf is written: sāṃudrika 13 vi 1219

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ ||

śrīgurucaraṇakamalālvidebhyo namaḥ ||

ādidevaṃ praṇamyādau savajñaṃ sarvadarśanam
sāmudrikaṃ pravakṣāmi lakaṇaṃ puruṣastriyoḥ 1

pūrvam āyuḥ parīkṣeta paścāt lakṣaṇam eva ca
āyur hīnānu e nāryo lakṣaṇaiḥ kim prayojanam 2

vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca
nirddiṣṭaṃ lakṣaṇaṃ teṣāṃ samudravacanaṃ yathā 3 (fol. 1v1–4)

End

padminī kuṃdadaṃtā ca hāradantā ca hastinī
citriṇī dāḍimī dantaśaṃkhaṃ dantā ca śaṃkhinī

padminī padmagaṃḍhā ca madhugaṃḍhā ca hastinī |
śaṃkhinī kṣāragaṃḍhā ca matsyagaṃdhā ca citriṇī

hasaṃsvaraśca padminyā gūḍḥaśamdānvahastikṛ-
kṣaśukaś ca śaṃkhinyāḥ śūkaśambā ca citriṇī

padminī varaṇavāṇī haritasvarahastinī
citriṇī piba vaddhāṇī vāyasatyaraśaṃ///
svinī

padminyaḥ premam iccanti harṣām icchanti hastinī
citriṇyo /// mānam icchanti śaṃkhiny

āddādbhāṣṭiṇī jñātavyaṃ bubudhais triṃṇāṃ lakṣa///
cāpalaksaṇaṃ

padmajā satalepena padmina udāritapadena śaṃkhinī ||///

kulavṛddhir yaśovṛddhir lakṣmīvṛdhir bhave yasaḥ(!)
ata evam idaṃ sarvaṃ vicāryaṃ jñair dhiyā śubham (fol. 13r9–13v7)

Colophon

iti sāmudrikaśāstraṃ sampūṇam likhitam idam ulmalbhātīyadurgādattena samvat 1906 1 peī bhādrakṛṣṇa 30 śanau śubham (fol. 13v7 and on the side)

Microfilm Details

Reel No. B 354/2

Date of Filming 09-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-07-2011